B 386-8 Nārāyaṇakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 386/8
Title: Nārāyaṇakavaca
Dimensions: 26 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/81
Remarks:
Reel No. B 386-8 Inventory No. 45906
Title Nārāyaṇakavaca
Remarks a.k.a Nārāyaṇādhyāya
Author attributed to Vyāsa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.0 cm
Folios 5
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation nā. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/81
Manuscript Features
The text covered is the 8th adhyāya of the ṣaṣṭha(6th)skandha of the Śrīmadbhāgavatamahāpurāṇa.
Excerpts
Beginning
(|| ||) śrīrāmāya namaḥ || ||
rājovāca || ||
yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān |
krīḍann iva vinirjitya trilokyā bubhuje śriyaṃ || 1 ||
bhagavaṃs tan mamākhyāhi varma nārāyaṇātmakaṃ |
yathātatāyinaḥ śatrūn yena gupto ʼjaya(n) mṛdhe || 2 ||
śuka uvāca || ||
vṛtaḥ purohitas tvāṣṭro maheṃdrāyānupṛcchate ||
nārāyaṇākhyaṃ varmāha tad ihaikamanāḥ śṛṇu || 3 || (fol. 1v1–4)
End
ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ |
taṃ namasyanti bhūtāni mucyate sarvvato bhayāt || 39 ||
etāṃ vidyām adhigato viśvarūpāc chatakratuḥ |
trailokyalakṣmīṃ bubhuje vinirjjitya mṛdhe ʼsurān || 40 || || (fol. 5r6–5v2)
Colophon
iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskaṃdhe nārāyaṇavarmanāmāṣṭamo dhyāyaḥ || ||
rāmāya namaḥ || ||
kṛṣṇāya namaḥ || ||
gopālāya namaḥ || rāma || (fol. 5v3)
Microfilm Details
Reel No. B 386/8
Date of Filming 15-01-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 14-03-2009
Bibliography