B 386-8 Nārāyaṇakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 386/8
Title: Nārāyaṇakavaca
Dimensions: 26 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/81
Remarks:


Reel No. B 386-8 Inventory No. 45906

Title Nārāyaṇakavaca

Remarks a.k.a Nārāyaṇādhyāya

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.0 cm

Folios 5

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nā. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/81

Manuscript Features

The text covered is the 8th adhyāya of the ṣaṣṭha(6th)skandha of the Śrīmadbhāgavatamahāpurāṇa.

Excerpts

Beginning

(||     ||) śrīrāmāya namaḥ ||     ||

rājovāca ||     ||

yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān |

krīḍann iva vinirjitya trilokyā bubhuje śriyaṃ || 1 ||

bhagavaṃs tan mamākhyāhi varma nārāyaṇātmakaṃ |

yathātatāyinaḥ śatrūn yena gupto ʼjaya(n) mṛdhe || 2 ||

śuka uvāca ||     ||

vṛtaḥ purohitas tvāṣṭro maheṃdrāyānupṛcchate ||

nārāyaṇākhyaṃ varmāha tad ihaikamanāḥ śṛṇu || 3 || (fol. 1v1–4)

End

ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ |

taṃ namasyanti bhūtāni mucyate sarvvato bhayāt || 39 ||

etāṃ vidyām adhigato viśvarūpāc chatakratuḥ |

trailokyalakṣmīṃ bubhuje vinirjjitya mṛdhe ʼsurān || 40 ||     || (fol. 5r6–5v2)

Colophon

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskaṃdhe nārāyaṇavarmanāmāṣṭamo dhyāyaḥ ||     ||

rāmāya namaḥ ||     ||

kṛṣṇāya namaḥ ||     ||

gopālāya namaḥ || rāma || (fol. 5v3)

Microfilm Details

Reel No. B 386/8

Date of Filming 15-01-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 14-03-2009

Bibliography